B 345-21 Hastasañjīvana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/21
Title: Hastasañjīvana
Dimensions: 26 x 10.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/163
Remarks:
Reel No. B 345-21 Inventory No. 23619
Title Hastasañjīvana
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 26.5 x 10.5 cm
Folios 6
Lines per Folio 16
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha.saṃ and in the lower right-hand margin under the word śrīḥ
Scribe Gopīnātha Śarmā
Date of Copying SAM 1870
Place of Deposit NAK
Accession No. 4/163
Manuscript Features
Stamp of shree 3 maharaj Bhim shumshere rana dated 1988
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīśaṃkheśvarapārśvaṃ
praṇamya dhyāyaṃs tam eva jinavṛṣabhaṃ ||
hastapraśastalakṣaṇa-
parīkṣaṇe dakṣatāṃ vakṣye || 1 ||
śrīnābheyaḥ prabhur jīyāt sarvajño jagadīśvaraḥ ||
yena lākṣaṇikī niṣṭhā nirddiṣṭā bhuvanaśriyai || 2 ||
śrīvarddhamāno jayatu sarvajñāniśiromaṇiḥ ||
paṃcahastottaraṃ dhīraḥ siddhārthaṃ nṛpanandanaḥ || 3 || (fol. 1v1–2)
End
tārādikramataś caikaṃ dvikaṃ trikaṃ catuṣkakaṃ ||
trivāraṃ sparśanād bodhyā haste pāśakakevale || 52 ||
praṇavaḥ śukrapāṇīti dinahaste samaṃtrataḥ ||
abhimaṃtrya mahā<ref name="ftn1">The verse is unmetrical.</ref>sparśanaṃ jñānaśāsanaṃ ||
karasparśāsparśād iva pariṇatā kāñcanamahā-
rasaprekhan riddhiḥ suguru vacaso meghavijayāt ||
viditvā pṛchānāṃ ya iha kurute nirṇaya maho
mahosi(!)ratnaḥ syād bhuvanavanānāsanavidhiḥ || (fol. 6r8–10)
Colophon
iti śrīhastasaṃjīvane siddhajñāne hastaparśanādhikāraḥ samāptaḥ || || śrīsamvat 1870 miti pauṣakṛṣṇa navamyāṃ gurau gopīnāthaśarmaṇā likhitam idaṃ śubham || || śrīrāmacandro jayatitarām || || śrīmanmahāgaṇādhipataye namo namaḥ || || śrīrāmajī || || (fol. 6r11–12)
Microfilm Details
Reel No. B 345/21
Date of Filming 26-09-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-07-2008
Bibliography
<references/>