B 345-21 Hastasañjīvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/21
Title: Hastasañjīvana
Dimensions: 26 x 10.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/163
Remarks:


Reel No. B 345-21 Inventory No. 23619

Title Hastasañjīvana

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.5 x 10.5 cm

Folios 6

Lines per Folio 16

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha.saṃ and in the lower right-hand margin under the word śrīḥ

Scribe Gopīnātha Śarmā

Date of Copying SAM 1870

Place of Deposit NAK

Accession No. 4/163

Manuscript Features

Stamp of shree 3 maharaj Bhim shumshere rana dated 1988

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīśaṃkheśvarapārśvaṃ

praṇamya dhyāyaṃs tam eva jinavṛṣabhaṃ ||

hastapraśastalakṣaṇa-

parīkṣaṇe dakṣatāṃ vakṣye || 1 ||

śrīnābheyaḥ prabhur jīyāt sarvajño jagadīśvaraḥ ||

yena lākṣaṇikī niṣṭhā nirddiṣṭā bhuvanaśriyai || 2 ||

śrīvarddhamāno jayatu sarvajñāniśiromaṇiḥ ||

paṃcahastottaraṃ dhīraḥ siddhārthaṃ nṛpanandanaḥ || 3 || (fol. 1v1–2)

End

tārādikramataś caikaṃ dvikaṃ trikaṃ catuṣkakaṃ ||

trivāraṃ sparśanād bodhyā haste pāśakakevale || 52 ||

praṇavaḥ śukrapāṇīti dinahaste samaṃtrataḥ ||

abhimaṃtrya mahā<ref name="ftn1">The verse is unmetrical.</ref>sparśanaṃ jñānaśāsanaṃ ||

karasparśāsparśād iva pariṇatā kāñcanamahā-

rasaprekhan riddhiḥ suguru vacaso meghavijayāt ||

viditvā pṛchānāṃ ya iha kurute nirṇaya maho

mahosi(!)ratnaḥ syād bhuvanavanānāsanavidhiḥ || (fol. 6r8–10)

Colophon

iti śrīhastasaṃjīvane siddhajñāne hastaparśanādhikāraḥ samāptaḥ || || śrīsamvat 1870 miti pauṣakṛṣṇa navamyāṃ gurau gopīnāthaśarmaṇā likhitam idaṃ śubham || || śrīrāmacandro jayatitarām || || śrīmanmahāgaṇādhipataye namo namaḥ || || śrīrāmajī || || (fol. 6r11–12)

Microfilm Details

Reel No. B 345/21

Date of Filming 26-09-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-07-2008

Bibliography


<references/>